轉貼文:藏曲360--大悲咒/聖十一面觀音心咒

2015011210:54

https://www.youtube.com/watch?v=088yvhVA2tE
發佈日期:2012年4月26日

《大悲咒》ཐུགས་རྗེ་ཆེན་པོའི་གཟུངས། --聖十一面觀音根本咒 བཅུ་གཅིག་ཞལ།,原曲由 阿尼 瓊英•卓瑪ཆོས་དབྱིངས་སྒྲོལ་མ། ,以及 馬常勝演唱,「風潮音樂」出版。分別收錄在2009年出版, 阿尼 瓊英•卓瑪的《寧靜心》專輯,與2010年出版, 馬常勝的《天籟如夢》專輯中。感謝「利生中心」與「德祺書坊」的 藏人 上師為我們正音。吉他自彈自唱,為「藏曲360」的教學曲目。心咒與和弦請見「荏芊堪­卓」部落格:
http://blog.xuite.net/mkhadro/twblog1


༄༅། །ཐུགས་རྗེ་ཆེན་པོའི་གཟུངས། །
བཅུ་གཅིག་ཞལ། །
The Great Compassion Sutra
《大悲咒》--聖十一面觀音根本咒
原唱:阿尼 瓊英•卓瑪/馬常勝
出版:風潮音樂

ན་མོ རཏྣ་ཏྲ་ཡཱ་ཡ། ན་མཿ ཨཱརྱ་ཛྙཱ་ན་སཱ་ག་ར།
南摩 惹納札雅雅 南瑪阿惹雅佳納 薩嘎惹
namo ratna trayaaya namah aarya jn~aana saagara
禮敬三寶 禮敬聖智海

བཻ་རོ་ཙ་ན་ བྱུ་ཧ་རཱ་ཛཱ་ཡ། ཏ་ཐཱ་ག་ཏཱ་ཡ། ཨརྷ་ཏེ་ སམྱཀྶཾ་བུདྡྷཱ་ཡ།
貝若紮納 布哈惹紮雅 達他嘎達雅 阿惹哈迭 桑雅桑布達雅
vairocana vyuuha raajaaya tathaagataaya arhate samyak-sambuddhaaya
光明遍照莊嚴王如來 應供 正等覺

ན་མཿ སརྦ་ ཏ་ཐཱ་ག་ཏེ་བྷྱཿ ཨརྷ་ཏེ་བྷྱཿ སམྱཀྶཾ་བུདྡྷཱེ་བྷྱཿ
南瑪 薩爾哇 達他噶迭唄 阿惹哈迭唄 桑雅桑布提唄
namah sarva tathaagatebhyah arhatebhyah samyak-sambuddhebhyah
禮敬一切如來 應供 正等覺

ན་མ་ ཨཱརྱ་ཡ་ ཨ་ཝ་ལོ་ཀི་ཏེ་ ཤྭ་རཱ་ཡ། བོ་དྡྷི་ས་ཏྭཱ་ཡ།
南瑪 阿惹雅 阿哇洛給帝 秀哇惹雅 布地薩埵雅
namah aarya avalokite s/varaaya bodhisttvaya
禮敬聖觀自在菩薩

མཧཱ་ས་ཏྭཱ་ཡ། མཧཱ་ཀཱ་རུ་ཎི་ཀཱ་ཡ། ཏདྱ་ཐཱ།
瑪哈薩埵雅 瑪哈嘎如尼嘎雅 爹雅他
mahaa-sattvaya mahaa-kaarun.i-kaaya tadyathaa 
摩訶薩 大悲者 即說咒曰

ཨོཾ དྷ་ར་དྷ་ར། དྷི་རི་དྷི་རི། དྷུ་རུ་དྷུ་རུ། ཨིཊྚེ་ཝཊྚེ།
嗡 達啦達啦 笛日笛日 杜如杜如 易這威這
aum dhara dhara dhiri dhiri dhuru dhuru it.t.e va-it.t.e
咒語開頭 堅持 堅持 堅守 堅守

ཙ་ལེ་ཙ་ལེ། པྲ་ཙ་ལེ་ པྲ་ཙ་ལེ། ཀུ་སུ་མེ་ ཀུ་སུ་མ་ཝ་རེ།
紮列紮列 札紮列 札紮列 固蘇美 固蘇瑪哇惹
cale cale pra-cale pra-cale kusume kusumavare 
前往 前往 至彼岸 至彼岸 花

ཨི་ལི་མི་ལི་ ཙི་ཏི་ ཛྭ་ལཾ་ཨཱ་པ་ནཱ་ཡེ་ སྭཱཧཱ།
易利密利 積地 作哇啦 瑪巴納耶 梭哈
ilim ili citi jvalam aapanaaya svaahaa
心 火焰 到達彼岸 咒語結尾